Christmas celebration in a Waldorf school

It was my first Christmas celebration at Akshar and I must say it that it was wonderful and I loved it. The dress code for the day was red so I had worn a red dress and I was at school at 8:50. All the cute little kids dressed in red started coming in. I was asked to...

Who is doing the favor?

Arya is a mischievous but a very intelligent 12 year old boy who used to come to me for Sanskrit tuition. He is extremely naughty and to make him sit down for studying was a big task initially. But I have never scolded him or threatened or forced him to study. I...

अन्तरात्मनः वचनम् श्रोतव्यम्

मम जननानन्तरम् मम पितरौ अस्माकम् गृहस्य पुरोहितम् उक्त्वा मम जन्मकुण्डलिं कारितवन्तौ। अस्माकं कुलपुरोहितः श्री दोरैस्वामिवर्यः संस्कृतभाषायां निपुणः, ज्योतिष्यशास्त्रे पारङ्गतः, ततोऽप्यधिकम् शुद्धहृदयी च आसीत्। सः मम जन्मसमयस्य आधारेण मम कुण्डलिं लिखित्वा अवदत्...

सूक्ष्माः संस्कृतशब्दाः

एषा लघु कथा श्रेयायाः जीवने घटिता कथा, यदा सा षष्ठम्यां कक्षायां पठन्ती आसीत् तदा घटिता। इदानीं सा द्वादश्यां कक्षायां पठन्ती अस्ति। मम समीपे संस्कृतपाठार्थम् आगच्छति। यदा श्रेया षष्ठम्यां कक्षायां आसीत् तदा मंगलूरु नगरे एकस्मिन् विद्यालये पठन्ती आसीत्। संस्कृतदिनस्य...

Sensitive Sanskrit Sounds

This is a small anecdote that happened to my student Shreya when she was in 6th grade. Now she is in 12th standard and comes to me for Sanskrit tuition. Shreya was studying in a school in Mangalore when she was in 6th standard. It was the ‘Sanskrit day’...

WhatsApp
+918660795789