Our Blog

Know more about us !!

मम 2020 वर्षम्

2020 वर्षं कोऽपि न विस्मरति यतः एतत् वर्षं सर्वेभ्यः किञ्चित् कष्टकरम् आसीत् | तथापि निश्चयेन सर्वेभ्यः अस्मिन् वर्षे किमपि उत्तमम् अपि अभवत् स्यात्| मयि स्थितायै शिक्षिकायै अस्मिन् वर्षे किम् उत्तमम् अभवत् इति अहम् अत्र लिखामि | अहं Akshar Centre for Education इति...

read more

My 2020

2020 is a year that nobody will forget because it took the whole world for a toss. But there are of course good things that have happened to each one of us in this year 2020. Here I share some nice things that happened to the teacher in me. I worked for quite a few...

read more

Patriotism

I started my first online Sanskrit class on November 2018 and I am extremely grateful to all those who trusted me and joined my class. It was a wonderful batch with a bunch of very nice people of different ages. One among them was Ms.Shobha Varthaman. She joined a bit...

read more

देशभक्तिः

२०१८ तमे वर्षे नवेम्बर् मासे अहं मम आन्लैन् संस्कृतकाक्षायाः आरम्भं कृतवती। ये ये मम प्रथमे गणे मयि विश्वासं स्थापयित्वा आगतवन्तः तेभ्यः अहं सर्वदा कृतज्ञा अस्मि। अस्मिन् अत्युत्तमे गणे अति उत्तमाः विविधवयस्काः जनाः आसन्। अस्मिन् गणे शोभा वर्तमान् अपि आसीत्। सा...

read more

हास्यम् अत्युत्तमम् औषधम्

तिस्रः द्वादशकक्षायाः छात्राः, नेत्रा, श्रेया, हसीना च मम समीपे संस्कृतस्य पाठार्थम् आगच्छन्ति स्म। अहं ताभ्यः पाठयितुं बहु इच्छामि स्म यतः ताः कक्षां बहु उत्साहयुतां हास्यभरितां च कुर्वन्ति स्म। ताभिः मम गृहस्य द्वारघण्टिकायाः वादनात् पूर्वमेव अहं तासाम् आगमनं जानामि...

read more

Laughter is the best medicine

I am just thinking that I should find ways to spend time with teenagers. They are so full of energy and since they don’t have too many responsibilities their minds are free. Spending time with them will help me in keeping in touch with my younger self.

read more

’वाल्डार्फ़्’ विद्यालये ’क्रिस्मस्’ आचरणम्

अक्षर् विद्यालये एतत् मम प्रथमं क्रिस्मस् उत्सवस्य आचरणम् आसीत्। मया निश्चयेन वक्तव्यम् यत् एषः अनुभवः अद्भुतः आसीत्। तस्य दिनस्य ’ड्रेस् कोड्’ असीत् रक्तवर्णं वस्त्रम् एव धरणीयम् इति। अहं रक्तवर्णं वस्त्रं धृत्वा विद्यालये ८:५० वादने आसम्। अतीव सुन्दराः बालाः...

read more

कः उपकारं करोति?

आर्यः इति एकः बहु चेष्टालुः परन्तु अति बुद्धिमान् द्वादशवर्षीयः बालकः मम समीपे संस्कृतस्य पाठार्थम् आगच्छति स्म। सः अतीव चेष्टालुः अतः पाठार्थं तस्य उपवेशनम् एकं महत् कार्यम् आसीत्। तथापि एकवारम् अपि अहं तं न निन्दितवती, न भायितवती च। अहं तेन सह उत्तमं सख्यं वर्धितवती...

read more

वाल्डार्फ़् विद्यालये मौनसमयः

वाल्डार्फ़् विद्यालये सर्वं मौनसमयात् एव आरभ्यते, तत् जन्मदिनाचरणं वा भवतु, कथासमयः वा भवतु अथवा शिक्षिकाणां सम्मेलनं वा भवतु। विद्यालयः ९ वादने आरभ्यते। परन्तु शिक्षिकाभिः तत्र ८:५० वादने भवितव्यम्। १० निमेषेभ्यः पूर्वं किमर्थम् इत्युक्ते तस्मिन् समये शिक्षिकाभ्यः...

read more

WhatsApp
+918660795789