देशभक्तिः

२०१८ तमे वर्षे नवेम्बर् मासे अहं मम आन्लैन् संस्कृतकाक्षायाः आरम्भं कृतवती। ये ये मम प्रथमे गणे मयि विश्वासं स्थापयित्वा आगतवन्तः तेभ्यः अहं सर्वदा कृतज्ञा अस्मि। अस्मिन् अत्युत्तमे गणे अति उत्तमाः विविधवयस्काः जनाः आसन्। अस्मिन् गणे शोभा वर्तमान् अपि आसीत्। सा...

हास्यम् अत्युत्तमम् औषधम्

तिस्रः द्वादशकक्षायाः छात्राः, नेत्रा, श्रेया, हसीना च मम समीपे संस्कृतस्य पाठार्थम् आगच्छन्ति स्म। अहं ताभ्यः पाठयितुं बहु इच्छामि स्म यतः ताः कक्षां बहु उत्साहयुतां हास्यभरितां च कुर्वन्ति स्म। ताभिः मम गृहस्य द्वारघण्टिकायाः वादनात् पूर्वमेव अहं तासाम् आगमनं जानामि...

’वाल्डार्फ़्’ विद्यालये ’क्रिस्मस्’ आचरणम्

अक्षर् विद्यालये एतत् मम प्रथमं क्रिस्मस् उत्सवस्य आचरणम् आसीत्। मया निश्चयेन वक्तव्यम् यत् एषः अनुभवः अद्भुतः आसीत्। तस्य दिनस्य ’ड्रेस् कोड्’ असीत् रक्तवर्णं वस्त्रम् एव धरणीयम् इति। अहं रक्तवर्णं वस्त्रं धृत्वा विद्यालये ८:५० वादने आसम्। अतीव सुन्दराः बालाः...

कः उपकारं करोति?

आर्यः इति एकः बहु चेष्टालुः परन्तु अति बुद्धिमान् द्वादशवर्षीयः बालकः मम समीपे संस्कृतस्य पाठार्थम् आगच्छति स्म। सः अतीव चेष्टालुः अतः पाठार्थं तस्य उपवेशनम् एकं महत् कार्यम् आसीत्। तथापि एकवारम् अपि अहं तं न निन्दितवती, न भायितवती च। अहं तेन सह उत्तमं सख्यं वर्धितवती...

वाल्डार्फ़् विद्यालये मौनसमयः

वाल्डार्फ़् विद्यालये सर्वं मौनसमयात् एव आरभ्यते, तत् जन्मदिनाचरणं वा भवतु, कथासमयः वा भवतु अथवा शिक्षिकाणां सम्मेलनं वा भवतु। विद्यालयः ९ वादने आरभ्यते। परन्तु शिक्षिकाभिः तत्र ८:५० वादने भवितव्यम्। १० निमेषेभ्यः पूर्वं किमर्थम् इत्युक्ते तस्मिन् समये शिक्षिकाभ्यः...

अन्तरात्मनः वचनम् श्रोतव्यम्

मम जननानन्तरम् मम पितरौ अस्माकम् गृहस्य पुरोहितम् उक्त्वा मम जन्मकुण्डलिं कारितवन्तौ। अस्माकं कुलपुरोहितः श्री दोरैस्वामिवर्यः संस्कृतभाषायां निपुणः, ज्योतिष्यशास्त्रे पारङ्गतः, ततोऽप्यधिकम् शुद्धहृदयी च आसीत्। सः मम जन्मसमयस्य आधारेण मम कुण्डलिं लिखित्वा अवदत्...

WhatsApp
+918660795789