Laughter is the best medicine

Three 12th standard students, Shreya, Netra and Haseena were coming to me for Sanskrit tuitions. I loved teaching them because they used to make the class very lively with all their jokes and giggles. Before they even rang the bell of my house, I would know that they...

’वाल्डार्फ़्’ विद्यालये ’क्रिस्मस्’ आचरणम्

अक्षर् विद्यालये एतत् मम प्रथमं क्रिस्मस् उत्सवस्य आचरणम् आसीत्। मया निश्चयेन वक्तव्यम् यत् एषः अनुभवः अद्भुतः आसीत्। तस्य दिनस्य ’ड्रेस् कोड्’ असीत् रक्तवर्णं वस्त्रम् एव धरणीयम् इति। अहं रक्तवर्णं वस्त्रं धृत्वा विद्यालये ८:५० वादने आसम्। अतीव सुन्दराः बालाः...

कः उपकारं करोति?

आर्यः इति एकः बहु चेष्टालुः परन्तु अति बुद्धिमान् द्वादशवर्षीयः बालकः मम समीपे संस्कृतस्य पाठार्थम् आगच्छति स्म। सः अतीव चेष्टालुः अतः पाठार्थं तस्य उपवेशनम् एकं महत् कार्यम् आसीत्। तथापि एकवारम् अपि अहं तं न निन्दितवती, न भायितवती च। अहं तेन सह उत्तमं सख्यं वर्धितवती...

वाल्डार्फ़् विद्यालये मौनसमयः

वाल्डार्फ़् विद्यालये सर्वं मौनसमयात् एव आरभ्यते, तत् जन्मदिनाचरणं वा भवतु, कथासमयः वा भवतु अथवा शिक्षिकाणां सम्मेलनं वा भवतु। विद्यालयः ९ वादने आरभ्यते। परन्तु शिक्षिकाभिः तत्र ८:५० वादने भवितव्यम्। १० निमेषेभ्यः पूर्वं किमर्थम् इत्युक्ते तस्मिन् समये शिक्षिकाभ्यः...

Listen to your inner voice

After I was born my parents asked our family ‘Vaadhyaar’ (priest) to write my horoscope. Shri Doraiswamy vaadhyaar was well versed in Sanskrit and astrology and more than that he was a very pure hearted man. He wrote my horoscope based on my time of birth and...

WhatsApp
+918660795789